स्त्रियः गर्भे पुरुषस्य वीर्येण जीवस्य उत्पत्तिः।
Ex. ग्रन्थादिषु अभिष्टस्य सन्तानस्य प्राप्त्यर्थं गर्भाधानस्य निश्चितः समयः स्थितिः च उक्ता अस्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हिन्दूधर्मानुसारेण गर्भधारणसमये कृतः संस्कारः।
Ex. गर्भाधानेन उत्तमस्य अपत्यस्य आकाङ्क्षा क्रियते।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)