Dictionaries | References
t

troubled

   
Script: Latin

troubled

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasخستہٕ حال , بَد حال , مُصیٖبت زَد , پریشان ِ حال
malദുര്ദശ പിടിപ്പെട്ട , സംകടം പിടിപ്പെട്ട
urdخستہ حال , بدحال , بےحال , پھٹاحال , مصیبت زدہ , پریشان کن , ستم زدہ , پریشان , غم زدہ

troubled

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   TROUBLED , p. p.बाधितः -ता -तं, क्लेशितः &c., क्लिष्टः -ष्टा -ष्टं, उपरुद्धः-द्धा -द्धं, दुःखितः -ता -तं, सन्तापितः &c., कातरः -रा -रं, व्यग्रः -ग्रा-ग्रं, उद्विग्नः -ग्ना -ग्नं, विह्वलः -ला -लं, आर्त्त in comp.; as,
‘troubled with thirst,’ तृषार्त्तः -र्त्ता -र्त्तं;
‘with hunger,’ क्षुधार्त्तः &c.
ROOTS:
बाधिततातंक्लेशितक्लिष्टष्टाष्टंउपरुद्धद्धाद्धंदुखितसन्तापितकातररारंव्यग्रग्राग्रंउद्विग्नग्नाग्नंविह्वललालंआर्त्ततृषार्त्तर्त्तार्त्तंक्षुधार्त्त

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP