|
To TASTE , v. a.प्राश् (c. 9. -अश्नाति -शितुं), आस्वाद् (c. 1. -स्वादति-दितुं), स्वाद्, लिह् (c. 2. लेढि -ढुं), अवलिह्, रसम् आस्वाद्, आ-स्वादनं कृ, रसास्वादनं कृ, रस् (c. 10. रसयति -यितुं), रसवेदनं कृ,रसबोधं कृ, रसज्ञानं कृ, रसनं कृ. —
(Perceive by the taste) स्वादज्ञानं कृ, स्वादबोधनं कृ, स्वादवेदनं कृ.
To TASTE , v. n.
(have a taste or flavor) स्वद् (c. 1. स्वादते, स्वदते), सरसः -सा -सं भू or अस्, स्वादयुक्तः -क्ता -क्तं भू or अस्. TASTE , s.
(The sensation excited by applying any thing to the tongue or palate) स्वादः, आस्वादः, रसज्ञानं, रसबोधः,रसवेदनं. —
(The sense) रसनेन्द्रियं, आस्वादनशक्तिःf., रसनशक्तिःf., रसनं, रुचिःf. —
(flavor) रसः, आस्वादः, रुचिःf.; ‘the six tastes,’ षड्रसाःm.pl.; these are, 1. sweet, मधुरः; 2. salt, लवणः; 3. pungent, कटुः; 4. bitter, तिक्तः; 5. sour, अम्लः;6. astringent, कषायः. —
(Relish, liking for) रुचिःf., अभि-रुचिःf., सन्तोषः; ‘that husband was not to her taste,’ सपतिः सन्तोषाय तस्या नाभवत्; ‘according to taste,’ यथारुचि; ‘loss of taste,’ अरुचिःf., अरोचकं; ‘of similar tastes,’ समा-नशीलः -ला -लं. —
(Nice perception, faculty of discerning beauty) रसः, रसिकता, रसज्ञता, रसज्ञानं; ‘devoid of taste,’ अरसिकः -का -कं, अरसज्ञः -ज्ञा -ज्ञं; ‘having taste,’ रसज्ञः &c., रसिकः &c., सरसः -सा -सं, रसी -सिनी &c.
|