Dictionaries | References
p

provident

   
Script: Latin

provident

provident

न्यायव्यवहार  | English  Marathi |   | 

provident

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PROVIDENT , a.दीर्घदर्शी -र्शिनी -र्शि (न्), दूरदर्शी &c., दीर्घदृष्टिः -ष्टिः-ष्टि, दूरदृष्टिः &c., परिणामदर्शी &c., अग्रदर्शी &c., भविष्यद्दर्शी &c., अनागतदर्शी &c., भविष्यच्चिन्तकः -का -कं, भाविचिन्तकः &c., पूर्व्ववि-चारी &c., पूर्व्वविवेकी &c., अन्तरज्ञः -ज्ञा -ज्ञं.
ROOTS:
दीर्घदर्शीर्शिनीर्शि(न्)दूरदर्शीदीर्घदृष्टिष्टिष्टिदूरदृष्टिपरिणामदर्शीअग्रदर्शीभविष्यद्दर्शीअनागतदर्शीभविष्यच्चिन्तककाकंभाविचिन्तकपूर्व्वविचारीपूर्व्वविवेकीअन्तरज्ञज्ञाज्ञं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP