LANK , a.
(Thin, meagre) कृशः -शा -शं, परिकृशः -शा -शं, कृशाङ्गः-ङ्गी -ङ्गं, कृशशरीरः -रा -रं, क्षीणशरीरः -रा -रं, क्षीणमांसः -सा -सं,शुष्कमांसः -सा -सं, शुष्काङ्गः -ङ्गी -ङ्गं, क्षामः -मा -मं, अविपुलः -ला -लं,अपुष्टः -ष्टा -ष्टं, अतुन्दः -न्दा -न्दं. —
(Tall) दीर्घदेहः -हा -हं, दीर्घतनुः-नुः -नु. —
(Loose, flaccid) शिथिलः -ला -लं, श्लथः -था -थं, असंहतः -ता -तं.
ROOTS:
कृशशाशंपरिकृशकृशाङ्गङ्गीङ्गंकृशशरीररारंक्षीणशरीरक्षीणमांससासंशुष्कमांसशुष्काङ्गक्षाममामंअविपुललालंअपुष्टष्टाष्टंअतुन्दन्दान्दंदीर्घदेहहाहंदीर्घतनुनुनुशिथिलश्लथथाथंअसंहततातं