Dictionaries | References
h

headlong

   
Script: Latin

headlong

   मागेपुढे न पाहता

headlong

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   HEADLONG , a.
(Head-foremost) अधोमुखः -खी -खं, अवाङ्मुखः -खी-खं, अवाङ् -वाची -वाक् (च्), अवाक्शिराः -राः -रः (स्), अधःशिराः &c. —
(Rash) साहसी -सिनी -सि (न्), गमकारी -रिणी -रि (न्),क्षिप्रकारी &c. —
(Precipitous) प्रवणः -णा -णं, पातुकः -का -कं.
ROOTS:
अधोमुखखीखंअवाङ्मुखअवाङ्वाचीवाक्(च्)अवाक्शिरारा(स्)अधशिरासाहसीसिनीसि(न्)गमकारीरिणीरिक्षिप्रकारीप्रवणणाणंपातुककाकं
   HEADLONG , adv.अधोमुखेन, अवाङ्मुखं -खेन, अवाक्शिरसा, अवाक्. —
(rashly) साहसेन, सहसा, अनालोचितं.
ROOTS:
अधोमुखेनअवाङ्मुखंखेनअवाक्शिरसाअवाक्साहसेनसहसाअनालोचितं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP