Dictionaries | References
d

dubious

   
Script: Latin

dubious

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benকিংকত্যর্ববিমুড় , সন্দিগ্ধ , সন্দেহাস্পদ , সন্দিগ্ধ , সন্দেহাস্পদ
malപ്രശ്നത്തില് അകപ്പെടുക , ഇതികര്ത്തവ്യതാമൂഢത പിടിപ്പെട്ട , സംശയം
marदुग्ध्यात असलेला , संशयित
oriଦ୍ବିଧାଗ୍ରସ୍ତ , କିଂକର୍ତ୍ତବ୍ୟବିମୂଢ , ସନ୍ଦିଗ୍ଧ , ସନ୍ଦେହାସ୍ପଦ|
urdغیرمستقل , غیرمتیقن , متشکک , مذبذب , مشتبہ , مشکوک

dubious

dubious

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Dubious,a.अस्पष्ट, अव्यक्त, संदिग्धार्थ.
ROOTS:
अस्पष्टअव्यक्तसंदिग्धार्थ
   2 संदिग्ध, अनिश्चित;-see
   doubtful. -ly, adv.ससंशयं, साशंकं, अस्पष्टं, अव्यक्तं.
ROOTS:
ससंशयंसाशंकंअस्पष्टंअव्यक्तं

dubious

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DUBIOUS , a.सन्दिग्धः -ग्धा -ग्धं, संशयी -यिनी -यि (न्), संशयस्थः -स्था-स्थं, ससंशयः -या -यं, सांशयिकः -की -कं, संशयापन्नः -न्ना -न्नं, शङ्कनीयः-या -यं, शङ्कान्वितः -ता -तं, सशङ्कः -ङ्का -ङ्कं, शङ्कामयः -यी -यं, संशयालुः-लुः -लु, संशयापन्नमानसः -सा -सं, सन्दिहानः -ना -नं, वैकल्पिकः -की-कं, विशयी -यिनी -यि (न्), अनिश्चितः -ता -तं, अस्थिरः -रा -रं. —
(not clear) अस्पष्टः -ष्टा -ष्टं, अव्यक्तः -क्ता -क्तं, अप्रकाशः -शी -शं,अप्रत्यक्षः -क्षा -क्षं.
ROOTS:
सन्दिग्धग्धाग्धंसंशयीयिनीयि(न्)संशयस्थस्थास्थंससंशययायंसांशयिककीकंसंशयापन्नन्नान्नंशङ्कनीयशङ्कान्विततातंसशङ्कङ्काङ्कंशङ्कामययीसंशयालुलुलुसंशयापन्नमानससासंसन्दिहाननानंवैकल्पिकविशयीअनिश्चितअस्थिररारंअस्पष्टष्टाष्टंअव्यक्तक्ताक्तंअप्रकाशशीशंअप्रत्यक्षक्षाक्षं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP