Dictionaries | References
d

din

   
Script: Latin

din

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
bdदावराव दावसि , गाबख्राव गाबसि , हाय हुल्ला
benশোরগোল , হট্টগোল , কোলাহল , গোলমাল , শোর
urdہنگامہ , شورشرابہ , اودھم , دھما چوکڑی , ہلڑ , دھمال

din

   कानीकपाळी ओरडणे
  पु. कोलाहल

din

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Din,s.कलकलः, निनादः, कोलाहलः, तुमुल- -रवः, निः-स्वनः, उच्चघोषः, तुमुलं. -v. t. (श्रवणपुटं) जर्जरीकृ 8 U, कर्णौ उपहन् 2 P or जर्जरयति (D.); see
ROOTS:
कलकलनिनादकोलाहलतुमुलरवनिस्वनउच्चघोषतुमुलंश्रवणपुटंजर्जरीकृकर्णौउपहन्जर्जरयति
   stun.

din

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DIN , s.कोलाहलः, तुमुलं, घुष्टं, घोषः, उच्चैःस्वरः, झञ्झा, झञ्झनं, रासः,स्तनितं, ध्वनितं, क्वणितं, निःस्वनः, उद्रावः, चीत्कारः, निनादः, डिण्डि शब्दः.
ROOTS:
कोलाहलतुमुलंघुष्टंघोषउच्चैस्वरझञ्झाझञ्झनंरासस्तनितंध्वनितंक्वणितंनिस्वनउद्रावचीत्कारनिनादडिण्डिशब्द
   
To DIN , v. a.डिण्डि शब्देन or कोलाहलेन or उच्चैःशब्देन कर्णाव् उपहन् (c. 2. -हन्ति -न्तुं).
ROOTS:
डिण्डिशब्देनकोलाहलेनउच्चैशब्देनकर्णाव्उपहन्हन्तिन्तुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP