CORRESPONDENT , a.योग्यः -ग्या -ग्यं, सदृशः, -शी -शं, अनुरूपः -पा -पं,अनुगुणः -णा -णं, अनुसारी -रिणी -रि (न्), तुल्यः -ल्या -ल्यं, समानः-ना -नं, उपयुक्तः -क्ता -क्तं, पर्य्याप्तः -प्ता -प्तं, सङ्गतः -ता -तं, अविरुद्धः -द्धा -द्धं.
ROOTS:
योग्यग्याग्यंसदृशशीशंअनुरूपपापंअनुगुणणाणंअनुसारीरिणीरि(न्)तुल्यल्याल्यंसमाननानंउपयुक्तक्ताक्तंपर्य्याप्तप्ताप्तंसङ्गततातंअविरुद्धद्धाद्धं
CORRESPONDENT , s.
(One who interchanges letters) अन्येन सहपत्रलिखनेन संवादीm. (न्). —
(An agent, a connexion) नियोगीm.(न्), प्रतिपुरुषः, सम्पर्कीm.(न्), सम्बन्धीm. (न्).
ROOTS:
अन्येनसहपत्रलिखनेनसंवादीन्नियोगी(न्)प्रतिपुरुषसम्पर्कीसम्बन्धी