Dictionaries | References
c

clamour

   
Script: Latin

clamour

  स्त्री. ओरड

clamour

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Clamour,v. i.उत्-आ-क्रुश् 1 P, उच्चैः घुष् 10, आरट् 1 P. -s.आ-उत्-क्रुशः, महारवः, उच्चैर्घोषः, जनरवः.
ROOTS:
उत्आक्रुश्उच्चैघुष्आरट्आउत्क्रुशमहारवउच्चैर्घोषजनरव
   -ous,a.महास्वन, मुखर, बहुघोष, घोषकर (रीf.).
ROOTS:
महास्वनमुखरबहुघोषघोषकररी

clamour

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CLAMOUR , s.घोषणं -णा, उत्क्रोशः, उत्क्रुष्टं, संहूतिःf., जनरवः, उच्चैर्घुष्टं, उच्चैःस्वरः, रासः, बहुभिः कृता संहूतिः, प्रक्ष्वेडनं.
ROOTS:
घोषणंणाउत्क्रोशउत्क्रुष्टंसंहूतिजनरवउच्चैर्घुष्टंउच्चैस्वररासबहुभिकृताप्रक्ष्वेडनं
   
To CLAMOUR , v. n.उच्चैर् घुष् (c. 10. घोषयति -यितुं), उद्घुष्, उत्क्रुश् (c. 1. -क्रोशति -क्रोष्टुं), प्रक्ष्विड् (c. 1. -क्ष्वेडति -डितुं).
ROOTS:
उच्चैर्घुष्घोषयतियितुंउद्घुष्उत्क्रुश्क्रोशतिक्रोष्टुंप्रक्ष्विड्क्ष्वेडतिडितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP