Dictionaries | References
c

cipher

   
Script: Latin

cipher

   = cypher

cipher

गणितशास्त्र | English  Marathi |   | 
  स्त्री. संकेतलिपी
   संकेतलिपी वाचणे

cipher

भूगोल  | English  Marathi |   | 
  न. शून्य
   (also cypher)

cipher

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Cipher,s.शून्यं, बिंदुः, खं.
ROOTS:
शून्यंबिंदुखं
   2अक्षरं, वर्णः.
ROOTS:
अक्षरंवर्ण
   3बीजाक्षरं; गूढाक्षरं.
ROOTS:
बीजाक्षरंगूढाक्षरं
   4अंकः. -v. t.अंक- -विद्यां अभ्यस् 4 P or शिक्ष् 1 A.
ROOTS:
अंकअंकविद्यांअभ्यस्शिक्ष्
   2गूढा- -क्षरैर्लिख् 6 P.
ROOTS:
गूढाक्षरैर्लिख्
   -ing,s.अंकविद्या, गणन- -विद्या, गणितं.
ROOTS:
अंकविद्यागणनविद्यागणितं

cipher

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CIPHER , s.
(An arithmetical character) अङ्कं, गुणनिका. —
(Cha racter in general) अक्षरं, वर्णः. —
(Mark standing for no- thing) शून्यं, विन्दुःm., वटः, हः, ठः, खं. —
(occult character in writing) वीजाक्षरं, वीजं.
ROOTS:
अङ्कंगुणनिकाअक्षरंवर्णशून्यंविन्दुवटखंवीजाक्षरंवीजं
   
To CIPHER , v. a.
(To practise arithmetic) अङ्कविद्याम् अभ्यस् (c. 4. -अस्यति -असितुं) or शिक्ष् (c. 1. शिक्षते, शिक्षितुं). —
(To write in occult characters) वीजाक्षरैर् अङ्क् (c. 10. अङ्कयति -यितुं) or लिख् (c. 6. लिखति, लेखितुं).
ROOTS:
अङ्कविद्याम्अभ्यस्अस्यतिअसितुंशिक्ष्शिक्षतेशिक्षितुंवीजाक्षरैर्अङ्क्अङ्कयतियितुंलिख्लिखतिलेखितुं
   CIPHER , s.
(occult writing) गूढलिपिःf., साङ्केतिकलिपिःf.
ROOTS:
गूढलिपिसाङ्केतिकलिपि
   CIPHER , s. l. 1. forअङ्कं,readअङ्कः.
ROOTS:
अङ्कंअङ्क

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP