Dictionaries | References
c

chill

   
Script: Latin

chill

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
bdगुसु जा
kasتٕرنُن , شِٹُھن , تٕرنیر پھیرُن
malതണുക്കുക , കുളിരുക , ശൈത്യമാവുക
oriଥଣ୍ଡା ହେବା

chill

मानसशास्त्र  | English  Marathi |   | 
   अभिशीतन करणे
  पु. n. अभिशीतक

chill

वाणिज्यशास्त्र  | English  Marathi |   | 

chill

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Chill,a.शीतल, शीत, शिशिर. -s.शैत्यं, शीतं, हिमं.
ROOTS:
शीतलशीतशिशिरशैत्यंशीतंहिमं
   2स्वेदविष्टंभः. -v. t.शीतीकृ 8 U, तेजोहीनa.कृ, उत्साहं ध्वंस् c.
ROOTS:
स्वेदविष्टंभशीतीकृतेजोहीनकृउत्साहंध्वंस्
   -y,a.ई- -षच्छीत, आशिशिर. ‘To take the c. of’ कदुष्णं कृ 8 U.
ROOTS:
षच्छीतआशिशिरकदुष्णंकृ

chill

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To CHILL , v. a.शीतीकृ, शीतलीकृ. —
(check the perspiration) स्वेदं विष्टम्भ् in caus. (-स्तम्भयति -यितुं). —
(Discourage) निर्विणं-ण्णां -ण्णं कृ, तेजोहीनं -नां -नं कृ.
ROOTS:
शीतीकृशीतलीकृस्वेदंविष्टम्भ्स्तम्भयतियितुंनिर्विणंण्णांण्णंकृतेजोहीनंनांनं
   CHILL , a.शीतलः -ला -लं, शिशिरः -रा -रं, शीतः -ता -तं.
   CHILL , s.शीतं, शीतता, हिमं;
‘a check to the perspiration,’ स्वेदविष्टम्भः.
ROOTS:
शीतंशीतताहिमंस्वेदविष्टम्भ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP