Dictionaries | References

हस्तलिखितम्

   
Script: Devanagari

हस्तलिखितम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हस्तेन लिखितं पत्रम्।   Ex. सङ्ग्रहालयेऽस्मिन् बहूनि प्राचीनानि हस्तलिखितानि सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  लेखपुस्तकादीनां हस्तेन लिखिता प्रतिः।   Ex. मम हस्तलिखितं मुद्रणार्थे मुद्रणालये गतम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हस्तेन लिखितम्।   Ex. भारतदेशे नैकेषु स्थानेषु बुद्धकालीनानि हस्तलिखितानि दृश्यन्ते।
HYPONYMY:
बुद्धकालीनः हस्तलेखः
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP