यद् स्वच्छतया न अवगम्यते।
Ex. अस्य पद्यस्य अन्वर्थः स्पष्टः नास्ति।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinस्पष्ट
mniꯃꯌꯦꯛ ꯁꯦꯡꯕ
nepस्पष्ट
urdواضح , ظاہر , عیاں , مفصل यद् सम्यक्तया श्रोतुं शक्यते ।
Ex. दूरध्वन्या स्पष्टः ध्वनिः न श्रूयते ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)