Dictionaries | References
c

clean

   
Script: Latin

clean

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benপরিচ্ছন্ন , পরিষ্কার , পবিত্র , প্রাঞ্জল , সাফ , সাফসুতরো , শুচি , শুদ্ধ , অমল , বিমল , সুবিমল , নির্মল , বিশুদ্ধ , অনাবিল , ভদ্র , শিষ্ট , শালীন , শ্লীল , মার্জিত , রুচিসম্পন্ন , সাদা , অলিখিত , আলেখা , অলেখনীয়
kasصافشوٚدپاکھ , بِلا اعتِراض , کورٕ , خٲلی , سادٕ
malനിര്‍മ്മലമായ , വിമലമായ , പവിത്രമായ് , ശുദ്ധമായ , സഭ്യമായത്
panਸਾਫ , ਸਾਫ ਸੁਥਰੇ , ਸਾਫ ਸੁਥਰੇ , ਸ਼ੁੱਧ , ਪਵਿੱਤਰ , ਉੱਤਮ , ਉੱਚ ਦਰਜੇ ਦਾ , ਵਧੀਆ , ਚੰਗਾ , ਸਾਦਾ , ਕੋਰਾ
telనిర్మలమైన , పవిత్రమైన , స్వఛ్ఛమైన , పరిశుద్దమైన , శుద్దమైన , అచ్చమైన , శ్రేష్ఠమైన , ఉత్తమమైన , నాణ్యమైన , వట్టి , వ్రాతలేని
urdصاف , پاکیزہ , نفیس , صاف ستھرا , پاک , سنجیدہ , عمدہ , اچھا , سادا , کورا
 verb  

clean

clean

लोकप्रशासन  | English  Marathi |   | 
   सामान्य (as in clean advance सामान्य अग्रिम)
   (of bonds, loans, etc. -free from endorsement or remarks) अबद्ध (as in clean loan अबद्ध कर्ज)
   (of a bill of lading or of a ship's receipt, etc. -free from any statement about damage or poor condition of goods, etc.) निर्दोष (as in clean bill of lading निर्दोष भरणपत्र)
   (of a bill of exchange, etc. - free from attached documents) हक्कपत्ररहित

clean

न्यायव्यवहार  | English  Marathi |   | 
   (irreporachable) अदूषणीय, स्वच्छ
   (innocent of fraud or wrongdoing) निर्मळ
   (free from defect in form or substance) निर्दाएष, चोख
   (free from exceptions or reservations) निरपवाद

clean

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Clean,a.शुचि, पवित्र, वि-परि-शुद्ध, विमल, निर्मल, धौत (वासः).
ROOTS:
   2विमलात्मन्, निर्दोष, अनघ.
ROOTS:
विमलात्मन्निर्दोषअनघ
   3श्लक्ष्ण, मसृण. ‘To have c. hands,’ निर्दोषa.भू 1 P; निरागस्a.अस् 2 P; ‘to make a c. breast of,’ पापानि निविद् c. or ख्या c;, ‘to show a c pair of heels,’ पलाय् 1 A. -v. t. See
ROOTS:
श्लक्ष्णमसृणनिर्दोषभूनिरागस्अस्पापानिनिविद्ख्यापलाय्
   cleanse, below. -adv.साकल्येन, अशेषेण, आमूलं, सर्वांशेन.
ROOTS:
साकल्येनअशेषेणआमूलंसर्वांशेन
   -ly,aनिर्मल, पवित्रदेह. -adv. शुचि, निर्मलं.
ROOTS:
निर्मलपवित्रदेहशुचिनिर्मलं
   -liness,sशौचं, शुद्धिf., निर्मलता.
ROOTS:
शौचंशुद्धिनिर्मलता
   -ness,s.शुचिता, पवित्रत्वं, निर्मलता, &c.
ROOTS:
शुचितापवित्रत्वंनिर्मलता

clean

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CLEAN , a.
(free from dirt) विमलः -ला -लं, निर्म्मलः -ला -लं,अमलिनः -ना -नं, पवित्रः -त्रा -त्रं, शुद्धः -द्धा -द्धं, शुचिः -चिः -चि,परिष्कृतः -ता -तं, अकल्कः -ल्का -ल्कं, अकल्मषः -षा -षं, वीघ्रः -घ्रा -घ्रं;
having a clean face,’ शुचिमुखः -खी -खं;
having clean clothes,’ शुद्धवासाः -साः -सः (स्);
‘ceremonially clean,’ स्पृश्यः-श्या -श्यं. —
(Guiltless, innocent) शुचिः -चिः -चि, शुद्धमतिः -तिः-ति, अनघः -घा -घं, विमलात्मा -त्मा -त्म (न्). —
(Neat, smooth) श्लक्ष्णः -क्ष्णा -क्ष्णं;
having a clean figure,’ तनुमध्यमः -मा -मं.
ROOTS:
विमललालंनिर्म्मलअमलिननानंपवित्रत्रात्रंशुद्धद्धाद्धंशुचिचिचिपरिष्कृततातंअकल्कल्काल्कंअकल्मषषाषंवीघ्रघ्राघ्रंशुचिमुखखीखंशुद्धवासासा(स्)स्पृश्यश्याश्यंशुद्धमतितितिअनघघाघंविमलात्मात्मात्म(न्)श्लक्ष्णक्ष्णाक्ष्णंतनुमध्यममामं
   CLEAN , adv.अशेषतस्, अखिलेन, साकल्येन, सम्यक्, आमूलं.
ROOTS:
   
To CLEAN , v. a.शुध् in form."> caus. (शोधयति -यितुं), परिशुध्, पू (c. 9. पुनाति, पवितुं), पवित्रीकृ, धाव् (c. 10. धावयति -यितुं), प्रक्षल् (c. 10. -क्षालयति -यितुं), मृज् (c. 2. मार्ष्टि, मार्ष्टुं), शुचीकृ, परिष्कृ;
‘to clean the teeth,’ दन्तान् धाव् or शुध्.
ROOTS:
शुध्(शोधयतियितुं)परिशुध्पूपुनातिपवितुंपवित्रीकृधाव्धावयतियितुंप्रक्षल्क्षालयतिमृज्मार्ष्टिमार्ष्टुंशुचीकृपरिष्कृदन्तान्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP