कौण्डिण्यमुनेः पत्नी।
Ex. सुशीला सुमन्तुनाम्नः ब्राह्मणस्य पुत्री आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कृष्णस्य पत्नी।
Ex. सुशीलायाः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कृष्णस्य मित्रस्य सुदाम्नः पत्नी।
Ex. सुशीलायाः कथनानुसारेण एव सुदामा कृष्णेन मेलितुं द्वारकां जगाम।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)