Dictionaries | References

सङ्क्रम्

   
Script: Devanagari

सङ्क्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  स्थानपरिवर्तनानुकूलः व्यापारः।   Ex. गतमासे मम कार्यालयः समक्रामत्।
HYPERNYMY:
ONTOLOGY:
परिवर्तनसूचक (Change)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 noun  एकस्मात् स्थानात् स्थानान्तरे नियोजनानुकूलः व्यापारः ।   Ex. उच्चाधिकारी गतमासे एव मां देहलीनगरात् मुम्बईनगरे समक्राम्यत् ।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 noun  क्वचित् स्थाने आवासितानां जनानां तन्निवासस्य वा आमूलम् उत्पाटनानुकूलः व्यापारः ।   Ex. साधूनां निवासः इतः समक्राम्यत् ।
ONTOLOGY:
होना क्रिया (Verb of Occur)क्रिया (Verb)
   see : अट्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP