Dictionaries | References

संस्पर्शजः रोगः

   
Script: Devanagari

संस्पर्शजः रोगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः रोगः यः स्पर्शात् संसर्गात् वा जायते।   Ex. विमूचिका संस्पर्शजः रोगः अस्ति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
स्पर्शसञ्चारी रोगः सञ्चारकः रोगः सञ्चारी रोगः सम्पर्कीयः रोगः
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP