Dictionaries | References

विस्फोटकः

   
Script: Devanagari

विस्फोटकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विषयुक्तः अथवा अपरूपः गण्डः।   Ex. विस्फोटकः भज्यते चेत् रोगः प्रसरति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
 noun  यः औष्ण्येन आघातेन वा प्रस्फोटति।   Ex. आग्नेयचूर्णम् इत्यादयः पदार्थाः विस्फोटकाः सन्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP