Dictionaries | References

आटोपः

   
Script: Devanagari

आटोपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  उदरे वायुजन्यध्वनिविशेषः।   Ex. उदरस्थस्य वायोः कारणात् एव आटोपः भवति।
ONTOLOGY:
प्राकृतिक घटना (Natural Event)घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপেট গুরগুর
 noun  उदरे वायोः कारणेन जन्यमानः शब्दः ।   Ex. उदरस्य आटोपेन अहं निद्रातुं न शक्तवान् ।
HYPONYMY:
आटोपः
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कश्चन रोगः यः उदरस्थानां नाडीनां निष्पीडितेन भवति ।   Ex. एषः रोगी आटोपेन पीडितः अस्ति
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
 noun  उदरस्थानां नाडीनाम् आततिः ।   Ex. लघु सुपाच्यं च यदि भुञ्जामहे तर्हि वयम् आटोपात् रक्षितुं शक्नुमः ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : गण्डः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP