Dictionaries | References

असाध्यः

   
Script: Devanagari

असाध्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  चिकित्सातिक्रान्तः।   Ex. रक्तक्षयः असाध्यः रोगः अस्ति।
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
benচিকিত্সাতীত
kanವಾಸಿ ಮಾಡಲಾಗದ
kokबरें जायना अशें
mniꯂꯥꯏꯌꯦꯡꯕ꯭ꯉꯝꯗꯕ
panਲਾ ਇਲਾਜ
tamகுணப்படுத்த முடியாத
telచికిత్స లేని
urdلاعلاج , لادوا
 adjective  साधयितुम् अशक्यम्।   Ex. इदम् असाध्यं कार्यं मम कृते कृपया अन्यद् ददातु। / य इदं प्रपठेत् नित्यं दुर्गानामशतात्मकम् न असाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति।
MODIFIES NOUN:
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP