Dictionaries | References
i

incurable

   
Script: Latin

incurable

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
malഅസാദ്ധ്യമായത്
urdلاعلاج , لادوا

incurable

incurable

न्यायव्यवहार  | English  Marathi |   | 

incurable

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Incurable,a.असाध्य, अशमनीय, दुरुपचार, अप्रतिकार्य, अपरिहार्य, असमाधेय, निरुपाय.
ROOTS:
असाध्यअशमनीयदुरुपचारअप्रतिकार्यअपरिहार्यअसमाधेयनिरुपाय

incurable

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   INCURABLE , a.असाध्यः -ध्या -ध्यं, असाधनीयः -या -यं, अचिकित्स्यः -त्स्या-त्स्यं, अचिकित्सनीयः -या -यं, अचिकित्सितव्यः -व्या -व्यं, अचिकित्सः-त्सा -त्सं, अप्रतीकार्य्यः -र्य्या -र्य्यं, अप्रतिसमाधेयः -या -यं, अशमनीयः-या -यं, अनुपशमनीयः -या -यं, दुरुपचारः -रा -रं, निरुपचारः -रा -रं,निरुपायः -या -यं, अनुपायः -या -यं, चिकित्सितुम् अशक्यः -क्या -क्यं,ओषधिपथातिगः -गा -गं, अपरिहार्य्यः -र्य्या -र्य्यं.
ROOTS:
असाध्यध्याध्यंअसाधनीययायंअचिकित्स्यत्स्यात्स्यंअचिकित्सनीयअचिकित्सितव्यव्याव्यंअचिकित्सत्सात्संअप्रतीकार्य्यर्य्यार्य्यंअप्रतिसमाधेयअशमनीयअनुपशमनीयदुरुपचाररारंनिरुपचारनिरुपायअनुपायचिकित्सितुम्अशक्यक्याक्यंओषधिपथातिगगागंअपरिहार्य्य

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP