कस्यचित् अधिकारे जायमानः आघातः।
Ex. व्याघातात् रक्षितुं सः विधिज्ञम् आश्रितः।
ONTOLOGY:
भौतिक अवस्था (physical State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
ज्योतिषशास्त्रे सप्तविंशतियोगान्तर्गतत्रयोदशयोगः।
Ex. व्याघाते शुभकार्यं वर्जितम्।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kokव्याघात
marव्याघात
urdغیرمبارک لمحہ
काव्ये अर्थालङ्कारविशेषः।
Ex. व्याघाते एकेन एव उपायेन द्वयोः विरुद्धयोः कार्ययोः वर्णनं भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)