Dictionaries | References
o

objection

   
Script: Latin

objection

कार्यालयीन | English  Marathi |   | 

objection

  पु. आक्षेप
  स्त्री. हरकत

objection

शरीर परिभाषा  | English  Marathi |   | 
  पु. आक्षेप
  स्त्री. हरकत

objection

रसायनशास्त्र  | English  Marathi |   | 
  पु. आक्षेप

objection

लोकप्रशासन  | English  Marathi |   | 
  पु. आक्षेप
  स्त्री. हरकत

objection

अर्थशास्त्र | English  Marathi |   | 
  पु. आक्षेप
  स्त्री. हरकत

objection

न्यायव्यवहार  | English  Marathi |   | 
  पु. आक्षेप
  स्त्री. हरकत

objection

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   OBJECTION , s.बाधा -धः -धकं, विरुद्धहेतुःm., बाधार्थकहेतुःm., विरो-धार्थकहेतुःm., विरुद्धवचनं, उद्ग्राहः, कक्षा, अपवादः, शङ्का, आशङ्का,अपवादः, विपरीतवचनं, वाक्यखण्डनं, वाक्यविरोधः, व्याघातः, प्रतिबन्धः,आपत्तिःf., विप्रतिपत्तिःf., प्रत्यवायः, वितण्डा, आक्षेपः, पर्य्युदासः;
making an objection,’ विरुद्धहेतुवादः, कक्षावादः;
settling an objection,’ समाधिःm., समाधानं.
ROOTS:
बाधाधकंविरुद्धहेतुबाधार्थकहेतुविरोधार्थकहेतुविरुद्धवचनंउद्ग्राहकक्षाअपवादशङ्काआशङ्काविपरीतवचनंवाक्यखण्डनंवाक्यविरोधव्याघातप्रतिबन्धआपत्तिविप्रतिपत्तिप्रत्यवायवितण्डाआक्षेपपर्य्युदासविरुद्धहेतुवादकक्षावादसमाधिसमाधानं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP