Dictionaries | References

विवाह दक्षिणा रीतिः

   
Script: Devanagari

विवाह दक्षिणा रीतिः

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  सा रीतिः यस्यां विवाहसमये कन्यापक्षः वरपक्षाय धनवस्त्रालङ्कारादीन् यच्छति।   Ex. विवाह दक्षिणा रीतिः समाजस्य कृते अभिशापः अस्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপণ
kasداج , داجُک رٮ۪واج , ہیوٚت دیُت
malസ്ത്രീധന വ്യവസ്ഥ
urdجہیز , دہیج , جہیز کی رسم , دہیز

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP