Dictionaries | References

वितरणम्

   { vitaraṇam }
Script: Devanagari

वितरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
वितरणम् [vitaraṇam]   1 crossing over.
   A gift, donation, present; पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचकाः Subhāṣ.
   giving up, leaving, abandoning.
   leading over, transference.

वितरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनेभ्यः वस्तूनां प्रदानस्य क्रिया।   Ex. धनिकः निर्धनेषु वस्त्राणां वितरणस्य अनन्तरं अन्नं वितरति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।   Ex. प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP