Dictionaries | References

वर्गः

   
Script: Devanagari

वर्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  समानानां वस्तूनां समूहः यः कार्यादिषु उपयुक्तं भवति।   Ex. मया शब्दकोशस्य वर्गः क्रीतः।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  सहाध्यायिनां छात्राणां गणः।   Ex. छात्रस्य एकस्य प्रमादात् समग्रः वर्गः शासनम् अन्वभवत्।
MERO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
 noun  तद् गुणनफलं यद् कामपि सङ्ख्यां तया एव सङ्ख्यया गुणयित्वा प्राप्यते।   Ex. सप्तानां वर्गः नवचत्वारिंशत्।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
malവര്‍ഗ്ഗം
urdمربع , اسکوایر
 noun  सा आकृतिः यस्यां दैर्घ्यं पृथुता तथा च चत्वारः कोणाः समानाः सन्ति।   Ex. एषः पञ्चसेन्टीमीटरपरिमाणस्य वर्गः अस्ति।
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯄꯥꯛ ꯆꯥꯎꯕ꯭ꯃꯐꯝ
urdمربع , چوکور
 noun  शब्दशास्त्रे एकस्मात् स्थानात् उच्चार्यमाणानां स्पर्शवर्णानां समूहः।   Ex. हिन्दीव्यञ्जनानि कवर्गचवर्गटवर्गादिषु वर्गेषु विभाजितानि सन्ति।
MERO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
mniꯈꯣꯟꯊꯣꯛ꯭ꯃꯥꯟꯅꯕ꯭ꯀꯥꯡꯂꯨꯞ
tamஎழுத்துக்களின் வகுப்பு
 noun  एकः देशः ।   Ex. वर्गस्य उल्लेखः बौद्धसाहित्ये वर्तते
 noun  सङ्ख्यायाः तया एव सङ्ख्यया गुणनं कृत्वा प्राप्यमाणा सङ्ख्या ।   Ex. द्वे इति सङ्ख्यायाः वर्गः चत्वारिः ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : पञ्च, कक्षा, श्रेणी, समूहः, अध्यायः, अध्यायः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP