समानानां वस्तूनां समूहः यः कार्यादिषु उपयुक्तं भवति।
Ex. मया शब्दकोशस्य वर्गः क्रीतः।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
सहाध्यायिनां छात्राणां गणः।
Ex. छात्रस्य एकस्य प्रमादात् समग्रः वर्गः शासनम् अन्वभवत्।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
kasکٕلاس , جَماعت , جَمٲژ तद् गुणनफलं यद् कामपि सङ्ख्यां तया एव सङ्ख्यया गुणयित्वा प्राप्यते।
Ex. सप्तानां वर्गः नवचत्वारिंशत्।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सा आकृतिः यस्यां दैर्घ्यं पृथुता तथा च चत्वारः कोणाः समानाः सन्ति।
Ex. एषः पञ्चसेन्टीमीटरपरिमाणस्य वर्गः अस्ति।
ONTOLOGY:
संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शब्दशास्त्रे एकस्मात् स्थानात् उच्चार्यमाणानां स्पर्शवर्णानां समूहः।
Ex. हिन्दीव्यञ्जनानि कवर्गचवर्गटवर्गादिषु वर्गेषु विभाजितानि सन्ति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
सङ्ख्यायाः तया एव सङ्ख्यया गुणनं कृत्वा प्राप्यमाणा सङ्ख्या ।
Ex. द्वे इति सङ्ख्यायाः वर्गः चत्वारिः ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)