Dictionaries | References

लोकोक्तिः

   
Script: Devanagari

लोकोक्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भाषायां प्रचलितं तत् पदं यस्य अर्थः लक्षणया व्यञ्जनया वा ज्ञायते।   Ex. लोकोक्तेः प्रयोगेण भाषायाः सौन्दर्यं वर्धते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।   Ex. लोकोक्तयः भाषां समलङ्कुर्वन्ति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP