Dictionaries | References

लुण्ठनम्

   { luṇṭhanam }
Script: Devanagari

लुण्ठनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
लुण्ठनम् [luṇṭhanam]   [लुण्ठ्-ल्युट्]
   plundering, robbing, stealing; यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति [Vikr.1.11.]
   opposing, obstructing; भक्तप्रियेति भवलुण्ठनकोविदेति [Mukunda-mālā 2.]

लुण्ठनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जनैः सह युद्धं कृत्वा तेभ्यः बलात् धनग्रहणम्।   Ex. चोरैः ठाकुरमहोदयस्य गृहे लुण्ठनं कृतम्।
ONTOLOGY:
असामाजिक कार्य (Anti-social)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अपहारस्य क्रिया भावः वा।   Ex. उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benলুঠ করা
malകൊള്ളയടിക്കല്
mniꯁꯒꯨꯟ꯭ꯇꯧꯔꯕ
urdلوٹ , زبردستی قبضہ , ناجائز قبضہ , تاراجی , غارت گری , چھینا جھپٹی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP