Dictionaries | References

राजर्षिः

   
Script: Devanagari

राजर्षिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राजा ऋषिरिव श्रेष्ठत्वात्।   Ex. कर्कोटकस्य नागस्य दमयन्त्या नलस्य च ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : जनमेजयः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP