Dictionaries | References

कृपाचार्यः

   
Script: Devanagari

कृपाचार्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कौरवाणां राजर्षिः द्रौणायनस्य मातुलः शरद्वत ऋषेः पुत्रः यः महाभारते कौरवाणां पक्षतः अयुद्धत्।   Ex. चिरञ्जीवेषु एकः कृपाचार्यः अस्ति।
ONTOLOGY:
जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP