Dictionaries | References

जह्नुः

   
Script: Devanagari

जह्नुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः राजर्षिः येन गङ्गां पीत्वा अनन्तरं पुनः कर्णाभ्यां स्राविता।   Ex. जह्नोः कारणात् एव गङ्गायाः नाम जाह्नवी इति अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
   see : विष्णुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP