Dictionaries | References

यथेष्टम्

   
Script: Devanagari

यथेष्टम्

A Sanskrit English Dictionary | Sanskrit  English |   | 
यथेष्टम्  n. ([GṛŚrS.] ; [MBh.] &c.) ind.acc° to wish or inclination, at pleasure, agreeably
यथेष्टम्  n. ind. (अम्), in acc° to the order of sacrifices, KātyŚr. (in this sense fr.2.इष्ट)

यथेष्टम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adverb  पर्याप्तं भोजनम् यथा स्यात् तथा।   Ex. अद्य अहं यथेष्टम् अखादिषम्।
MODIFIES VERB:
भक्ष्(भक्षति/ते)
ONTOLOGY:
()क्रिया विशेषण (Adverb)
Wordnet:
asmপেট ভৰাই
malവയറു നിറയെ
mniꯄꯨꯛ꯭ꯊꯟꯅꯅ꯭ꯄꯨꯛ꯭ꯄꯦꯟꯅ
panਢਿੱਡ ਭਰ ਕੇ
urdبھر پیٹ , پیٹ بھر
 noun  पूर्णं यावत् ।   Ex. अद्य अहं यथेष्टं निद्रितुम् इच्छामि ।
   see : यथेच्छम्, पर्याप्तम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP