एकः प्राचीनः कविः यस्य संस्कृतकाव्यं प्रसिद्धं वर्तते।
Ex. माघेन शिशुपालवधम् इति काव्यं रचितम्।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
सः मासः यः पौषाद् अनन्तरं फाल्गुनाद् पूर्वम् अस्ति।
Ex. माघे शीतत्वं घटते।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmমাঘ
bdमागो
benমাঘ মাস
gujમહા
hinमाघ
kanಮಾಘ
kasماگ
kokमाघ
malമാഘം
marमाघ
nepमाघ
oriମାଘ
panਮਾਘ
tamமாசிமாதம்
telమాఘము
urdماگھ , ماگھ مہینہ