Dictionaries | References

मन्दिरम्

   { mandiram }
Script: Devanagari

मन्दिरम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
मन्दिरम् [mandiram]   [मन्द्यतेऽत्र मन्द् किरच्] A dwelling house, habitation, place, mansion; प्रावेशयन्मन्दिरमृद्धमेनम् [Ku.7.] 55; [Bk.8.96;] [R.12.83;] मणिमयमन्दिरमध्ये पश्यति पिपीलिका छिद्रम् Subhāṣ.
   An abode, a dwelling in general; as in क्षीराब्धिमन्दिरः.
   A town; विनिक्षिप्य बलं सर्वं बहिरन्तश्च मन्दिरे [Rām.6.12.3.]
   A camp.
   A temple.
   The body.
   रः The sea.
   The hollow of the knee, ham. -Comp.
-पशुः   a cat.
-मणिः   an epithet of Śiva.

मन्दिरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यत्र भवने देवता प्रतिष्ठापनां कृत्वा पूज्यते।   Ex. सः स्नात्वा मन्दिरं गच्छति।
MERO COMPONENT OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सः आलयः यस्मिन् देवतायाः मूर्तिं स्थापयित्वा तस्याः अर्चना क्रियते।   Ex. सः प्रतिदिने स्नानात् पश्चात् मन्दिरं गच्छति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  काष्ठधात्वादिभिः निर्मितं देवतानां स्थापनां कर्तुं गृहे वर्तमानं स्थानम् ।   Ex. इदानींतनकाले आपणे रुचिरप्रस्तरस्य काष्ठस्य वा मन्दिराणि भवन्ति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : स्तूपः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP