Dictionaries | References

हरिश्चन्द्रेश्वरः

   
Script: Devanagari

हरिश्चन्द्रेश्वरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  महाराष्ट्रराज्ये हरिश्चन्ददुर्गे वर्तमानं भगवतः शङ्करस्य मन्दिरम्।   Ex. अस्माभिः हरिश्चन्द्रेश्वरस्य दर्शनं कृतम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP