Dictionaries | References

सुवर्णमन्दिरम्

   
Script: Devanagari

सुवर्णमन्दिरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अमृतसरनगरे वर्तमानः एकः ख्यातः गुरुद्वारः।   Ex. सुवर्णमन्दिरे एकः तडागः वर्तते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सुवर्णस्य मन्दिरम्।   Ex. प्राचीने काले विदेशिनः जनाः सुवर्णमन्दिराणि अलुण्ठन्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP