प्रसङ्गसम्बन्धी।
Ex. साम्प्रदायिकी समानता इति सद्यकालीनः एकः प्रासङ्गिकः विषयः अभवत्।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
kasلَگہٕ ہار , وابسطہٕ , مُتعلِق mniꯄꯥꯝꯅꯕ
nepप्रासङ्गिक
urdبامعنی , امرمعلومہ , برمحل , بامحل , کارآمد , متعلقہ घटनया प्रसङ्गेण वा सम्बद्धः ।
Ex. आकाशवाण्यां लोकसभायाः प्रासङ्गिकं विवरणं प्रचलति ।
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)