शरीरस्थेषु पञ्चसु वायुषु एकः यः मुखप्रदेशे सञ्चरति।
Ex. शरीरे चैतन्यार्थं प्राणः आवश्यकः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdپَران واُیوہوائےزندگی , بادزندگی
प्राणधारणम्
Ex. तवमेव चिन्तय सखि नोत्तरम् प्रतिभाति मे स्व कार्ये मुह्यते लोको यथा जीवं लभाम्यहम् [ह.174.73]
ONTOLOGY:
जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)