Dictionaries | References

प्रयोजनम्

   { prayōjanam }
Script: Devanagari

प्रयोजनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
प्रयोजनम् [prayōjanam]   1 use, employment, application.
   use, need, necessity (with instr. of that which is needed and gen. of the user); सर्वैरपि राज्ञां प्रयोजनम् [Pt.1;] बाले किमनेन पृष्टेन प्रयोजनम् [K.144.]
   end, aim, object, purpose; प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते; पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ Subhās; गुणवत्तापि परप्रयोजना [R.8.31.]
   A means of attaining; एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् [Ms.7.1.]
   A cause, motive, occasion; दुरधिगमा हि गतिः प्रयोजनानाम् [Ki.1.4.]
   profit, interest.
   The signification, sense (of a word); नासमवायात् प्रयोजनेन स्यात् [MS.4.3.31.]

प्रयोजनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP