Dictionaries | References प प्रत्यभिज्ञा { pratyabhijñā } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रत्यभिज्ञा A Sanskrit English Dictionary | Sanskrit English | | प्रत्य्-अभि-√ ज्ञा aP.Ā.-जानाति, -जानीते, to recognize, remember, know, understand, [MBh.] ; [Kāv.] &c.; to come to one's self, recover consciousness, [Kathās.] : Caus.-ज्ञापयति, to recall to mind, [Śaṃk.] ROOTS:प्रत्य् अभि √ ज्ञाप्रत्य्-°अभिज्ञा mfn. bf. recognition, [Kap.] ; [Bhāṣāp.] &c. (ifc.°ज्ञmfn., [Daś.] ; [Rājat.] ) ROOTS:प्रत्य् °अभिज्ञा regaining knowledge or recognition (of the identity of the Supreme and individual soul), [Sarvad.] Rate this meaning Thank you! 👍 प्रत्यभिज्ञा The Practical Sanskrit-English Dictionary | Sanskrit English | | प्रत्यभिज्ञा [pratyabhijñā] 9 [U.] To recognize; ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् [Rām.7.33.5.] To come to oneself, recover consciousness.प्रत्यभिज्ञा [pratyabhijñā] 1 Knowing, recognition; सप्रत्यभिज्ञमिव मामव- लोक्य [Māl.1.25.] (Phil.) A particular type of knowledge; ननु केयं प्रत्यभिज्ञा नाम न तावदेकस्यातीतवर्तमानकाल- द्वयसम्बन्धविषयं प्रत्यक्षज्ञानं प्रत्यमिज्ञा, प्रत्यक्षज्ञानस्य वर्तमानमात्रार्थ- ग्राहित्वात् Vivaraṇaprameya-samgraha. -Comp.-दर्शनम् Maheśvaraśāstra; a work on Śaiva philosophy. Rate this meaning Thank you! 👍 प्रत्यभिज्ञा संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun प्रत्यभिज्ञातस्य अवस्था क्रिया भावः वा । Ex. स्वामिनः प्रत्यभिज्ञा एव एषा । ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रत्यभिज्ञानम् संवित्तिःWordnet:hinक़दरदानी Related Words प्रत्यभिज्ञा क़दरदानी recognition test recognition span संवित्तिः recognition vocabulary recognition item recognition प्रत्यभिज्ञानम् क्षेमराज acknowledge vocabulary recollect item knowledge own know હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP