दुर्गस्य सुरक्षायै चतुर्षु पार्श्वेषु निर्मीयमाणं खातम्।
Ex. अस्य दुर्गस्य चतुर्षु पार्श्वेषु अपि परिखायाः खननम् आरब्धम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdगरखाय
benপরিখা
gujખાઈ
hinखाई
kasکھاے
kokखंदक
malസുരക്ഷാ കിടങ്ങ്
marखंदक
mniꯊꯥꯡꯒꯥꯄꯥꯠ
oriଖାଇ
panਖਾਈ
tamஅகழி
urdکھائی , خندق , مورچہ