Dictionaries | References

नास्ति नष्टे विचारः।

   
Script: Devanagari

नास्ति नष्टे विचारः।

   समाजाच्या रसातळास गेलेल्या मनुष्याच्या ठिकाणीं विचार कोठून असणार? सबंध श्लोकः
   भिक्षो कथा श्लथातें नहि शफरिवधे जालमश्नासि मत्स्या। स्तें वै मद्योपदंशाः पिबसि मधुसम वेश्यया यासि वेश्याम्‌॥ दत्वांध्निं मूर्ध्नरीणां तव किमु रिपवो भित्ति भेत्तास्मि येषां। चोरोसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः॥ -सुर. ६२-२८० तु०-भिक्षोमांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना। मद्यं चापि तव प्रियं प्रियमहो वारांगनाभिः सहवेश्या द्रव्यरुचिः कुतस्तवधनं द्यूतेन चौर्येण वा। चौर्यद्यूतपरिग्रहोपि भवतो नष्टस्य कान्या गतिः॥
   सुर. ६१-२७१

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP