Dictionaries | References

श्वसनतन्त्रम्

   
Script: Devanagari

श्वसनतन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् तन्त्रं येन प्राणवायुः गृह्यते शरीरस्थः आम्लवायुः निःसरति।   Ex. श्वसनतन्त्रं सम्यक् नास्ति चेत् श्वसनरोगाः उद्भवन्ति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP