Dictionaries | References

असाक्षिकः

   
Script: Devanagari

असाक्षिकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः साक्षी प्रत्यक्षदर्शी वा नास्ति ।   Ex. असाक्षिकस्य कथनमाधृत्य दण्डदानं कथं न्याय्यं स्यात्
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
urdغیرشہادتی , عدم شہادتی
 noun  धर्मशास्त्रानुसारं यस्य साक्ष्यकथनस्य अधिकारः नास्ति ।   Ex. असाक्षिकेषु चोराः उन्मत्ताः मदिरपाः इत्यादयः अन्तर्भवन्ति ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP