Dictionaries | References

नालः

   
Script: Devanagari

नालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलवाहिन्याः सः प्रान्तः यस्मिन् वक्त्रं वर्तते तथा पिञ्जस्य नोदनेन जलं च स्रवति।   Ex. नालम् उद्घाट्य मा स्रावयतु।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  लोहस्य अर्धचन्द्राकृती भागः यः पशूनां पदेषु स्थाप्यते।   Ex. सः अश्वस्य पादेषु नालं स्थापयति।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वृक्षस्य तद्भागः यस्योपरि शाखाः विलसन्ति।   Ex. अस्य वृक्षस्य नालः कृशः अस्ति।
HOLO COMPONENT OBJECT:
HYPONYMY:
MERO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  एकः कविः ।   Ex. नालस्य उल्लेखः कोशे वर्तते
   see : नलिका, काण्डः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP