फलविशेषः अस्य गुणाः अतिमधुरत्व अमलत्व शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।
Ex. द्राक्षात् मद्यं जायते।
HOLO COMPONENT OBJECT:
द्राक्षा
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
मृद्वीका मृद्वी स्वाद्वी स्वादुरसा मधुरसा गोस्तनी रसा रसाला चारुफला कापिशायनी साब्दी हरहूरा कृष्णा प्रियाला तापसप्रिया गुच्छफला अमृतफला
Wordnet:
asmআঙুৰ
bdआंगुर
benআঙুর
hinअंगूर
kanದ್ರಾಕ್ಷಿ
kasدَچھ
kokद्राक्ष
malമുന്തിരിങ്ങ
marद्राक्ष
mniꯑꯪꯒꯨꯔ
nepअङ्गुर
urdانگور , تاک , عنب
लताविशेषः यस्य फलं मधुरं तथा च बहुरसम् अस्ति।
Ex. नाशिकनगरे द्राक्षाणां कृषिः दृश्यते।
MERO COMPONENT OBJECT:
द्राक्षा
ONTOLOGY:
लता (Climber) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
मृद्वीका मृद्वी स्वाद्वी स्वादुरसा मधुरसा गोस्तनी गोस्तना रसा रसाला चारुफला कापिशायिनी साब्दी हरहूरा
Wordnet:
asmআঙুৰ
bdआंगुर
benআঙুর
gujદ્રાક્ષ
hinअंगूर
kanದ್ರಾಕ್ಷಿ
kokद्राक्षां
malമുന്തിരി
marद्राक्षवेल
mniꯑꯪꯒꯨꯔ꯭
nepअङ्गुर
oriଅଙ୍ଗୁର
panਅੰਗੂਰ
tamதிராட்சை
telద్రాక్ష
urdانگور