Dictionaries | References

दुर्गम्

   
Script: Devanagari

दुर्गम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अरिभ्यः रक्षणार्थं विनिर्मितं दुर्गमं स्थानम्।   Ex. यवनकालीनः दुर्गं स्थापत्यकलायाः उदाहरणम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP