Dictionaries | References

तीर्थस्थानम्

   
Script: Devanagari

तीर्थस्थानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धर्मग्रन्थानुसारेण तत् पवित्रं स्थानं यत्र श्रद्धया अर्चनादयः क्रियन्ते।   Ex. वाराणसी इति हिन्दूनां ख्यातं तीर्थस्थानम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP