Dictionaries | References

प्लक्षः

   
Script: Devanagari

प्लक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकम् तीर्थस्थानम्।   Ex. अस्माकं प्रतिवेशी प्लक्षस्य यात्रार्थे गतः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  न्यग्रोधसदृशः वृक्षः यः भारते प्राप्यते।   Ex. वानरः प्लक्षम् उपविश्य फलानि खादति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kanಅಂಜೂರದ ಮರ
urdپاکڑ , جٹی , یُوپک , نیل رُوپک
 noun  एकः पुरुषः ।   Ex. प्लक्षस्य उल्लेखः तैत्तिरियब्राह्मणे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP